B 150-5 Śrīmatottaratantra
Manuscript culture infobox
Filmed in: B 150/5
Title: Śrīmatottaratantra
Dimensions: 30 x 14.5 cm x 207 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/331
Remarks:
Reel No. B 150/5
Inventory No. 68845
Title Śrīmatottaratantra
Remarks
Author
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State
Size
Binding Hole
Folios
Lines per Folio
Foliation
Scribe Jitānanda
Date of Copying ŚS 1918
Place of Deposit NAK
Accession No. 4/331
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ
śrīgurave namaḥ
sarveṣāṃ tatvato vyā………………
…………………………vibhūṣite
nānārāve samāyukte vahusvāpadasaṃkule
nānādrumasamākīrṇe nānāsaritsusaṃkule
nānāpuṣpalatākīrṇṇe kumudotpalamaṃḍite
campakāśokapadmādyaiḥ pāṭalāmallikārjjunaiḥ
jātisāmākadaṃvaiś ca veṇukaṃṭhalatānvitaiḥ (fol. 1v1–4)
End
sarvvavighnavinirmmukta (!) sarvvaduḥkhavivarjitaḥ
sarvadvaṃdvavihīnaś ca śaturto na bhayam bhavet
sarvakāmān avāpnoti sarvasiddhiphalaṃ labhet
pūjanāt taṃtrasārasya labhate śāśvataṃ padam
trikālaṃ maṃḍalaṃ kṛtvā taṃtrasāraṃ prapūjayet
pūjanāt siddhim āpnoti tuṣyaṃti ca marīcayaḥ (fol. 207r8–10)
Colophon
iti śrī………rite candradvīpavinirgae
yoginīguhye vidyāpīṭhe kumārikākhaṇḍe śrīmatsāragarbha……pañcaviṃśatitamaḥ paṭalaḥ samāptaḥ………………………………………………………..
……………………………………………………………………………
……………………………………………………………………………
svasti śrīvikramasamvat 1728 śrīśākesamvat 1918 śrīnepālasamvat 981 sālamiti śrāvaṇavadi 13 ravidine etaddivase idaṃ pusaka (!) likhitaṃ śrīlalitāpuranagarasya śrīmahāvauddopāśaka (!) śrījitānandena śubham (fol. 206r10–11, v1–7)
Microfilm Details
Reel No. B 150/5
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by SG
Date 00-00-2005