B 150-5 Śrīmatottaratantra

Template:IP

Manuscript culture infobox

Filmed in: B 150/5
Title: Śrīmatottaratantra
Dimensions: 30 x 14.5 cm x 207 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/331
Remarks:


Reel No. B 150/5

Inventory No. 68845

Title Śrīmatottaratantra

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State

Size

Binding Hole

Folios

Lines per Folio

Foliation

Scribe Jitānanda

Date of Copying ŚS 1918

Place of Deposit NAK

Accession No. 4/331

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

śrīgurave namaḥ

sarveṣāṃ tatvato vyā………………
…………………………vibhūṣite

nānārāve samāyukte vahusvāpadasaṃkule
nānādrumasamākīrṇe nānāsaritsusaṃkule

nānāpuṣpalatākīrṇṇe kumudotpalamaṃḍite
campakāśokapadmādyaiḥ pāṭalāmallikārjjunaiḥ

jātisāmākadaṃvaiś ca veṇukaṃṭhalatānvitaiḥ (fol. 1v1–4)

End

sarvvavighnavinirmmukta (!) sarvvaduḥkhavivarjitaḥ
sarvadvaṃdvavihīnaś ca śaturto na bhayam bhavet

sarvakāmān avāpnoti sarvasiddhiphalaṃ labhet
pūjanāt taṃtrasārasya labhate śāśvataṃ padam

trikālaṃ maṃḍalaṃ kṛtvā taṃtrasāraṃ prapūjayet
pūjanāt siddhim āpnoti tuṣyaṃti ca marīcayaḥ (fol. 207r8–10)

Colophon

iti śrī………rite candradvīpavinirgae
yoginīguhye vidyāpīṭhe kumārikākhaṇḍe śrīmatsāragarbha……pañcaviṃśatitamaḥ paṭalaḥ samāptaḥ………………………………………………………..
……………………………………………………………………………
……………………………………………………………………………
svasti śrīvikramasamvat 1728 śrīśākesamvat 1918 śrīnepālasamvat 981 sālamiti śrāvaṇavadi 13 ravidine etaddivase idaṃ pusaka (!) likhitaṃ śrīlalitāpuranagarasya śrīmahāvauddopāśaka (!) śrījitānandena śubham (fol. 206r10–11, v1–7)

Microfilm Details

Reel No. B 150/5

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 00-00-2005